A 414-8 Tithicintāmaṇi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 414/8
Title: Tithicintāmaṇi
Dimensions: 18.3 x 13.9 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/3007
Remarks: 8 folios?
Reel No. A 414-8 Inventory No. 77848
Title Tithicintāmaṇi
Remarks with commentary
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 18.5 x 14.7 cm
Folios 8
Lines per Folio 12–13
Foliation figures in the upper left-hand and lower right-hand margin on the verso; marginal title: tithi and ciṃtā situated on the both top margin on the verso
Place of Deposit NAK
Accession No. 5/3007
Manuscript Features
śrīmad gaṇeśagīrgurubhyo namaḥ |
|| atha tithicintāmaṇī prāraṃbha patre 10 || || ṭīkā samet
ṣaṣṭhi60 ekaviṃśati21 dvāviṃśati22
guṇitaṃ vyapagtasaṃvatsareṇa saṃmiśraṃ || |
nava9 tarkā6 ghni sametaṃ4
śakanṛpakālaṃ vijānīyāt || iti śakasādhanam āha ||
Excerpts
«Beginning of the root text:»
|| śrīgaṇeśāya namaḥ ||
yaś cintāmaṇir aṃkalekhyabahalaḥ (6) svalpakriyo matkṛtas
tithyādyāvagamapradosya sukhino ye (7) lekhne bhīravaḥ ||
tatprītyai laghum alpa kṛtyam amalaṃ tithyādi(8)cintāmaṇiṃ
vighneśārkamukhān praṇamya kurute śrīmadgaṇeśaḥ kṛtī || 1 || (fol. 1v5–8)
«Beginning of the commentary:»
|| śrīgaṇeśāya namaḥ ||
śrīmadgaṇeśaśākhya gurupraṇītas
tithyādi(2)cintāmaṇīr asti yo lpaḥ ||
tasyāpy athodāharaṇaṃ karomi
śrīviśva(3)nātho gaṇapaṃ praṇamya || 1 || (fol. 1v1–3)
«End of the root text:»
pūrvopakaraṇebhyo 'tra kadā(6)cit kiṃcidanyathā
†tathāṣyebhyo† 'pi tithyāditulyam evā gamiṣya(7)ti || 19 || samātpa (!) || (fol. 8v5–7)
«End of the commentary:»
pūrvopakaraṇebhya iti || pūrvopakara(3)ṇebhyo nāma bṛahac cintāmaṇy uktopakarebhya ebhya upakaraṇe(8)bhyaś cātra kadācit kiṃcid anyathā syāt || tathāpy ebhyas tebhyaś ca tulyam eva (9) tithyādyāgāmiṣyatīiti || 19 ||
(fol. 8v2–3, 8–9)
Colophon
iti tithyādimahānakṣatrasaṃkrāntyantaḥ sādhanopāyaḥ samātpaḥ (!) || || ❁ || ❁ || || ❁ || || ❁ ||
Microfilm Details
Reel No. A 414/8
Date of Filming 28-07-1972
Exposures 11
Used Copy Kathmandu
Type of Film positive
Remarks 10th exposure is blank,
Catalogued by JU/MS
Date 09-12-2005
Bibliography