A 414-8 Tithicintāmaṇi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 414/8
Title: Tithicintāmaṇi
Dimensions: 18.3 x 13.9 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/3007
Remarks: 8 folios?


Reel No. A 414-8 Inventory No. 77848

Title Tithicintāmaṇi

Remarks with commentary

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 18.5 x 14.7 cm

Folios 8

Lines per Folio 12–13

Foliation figures in the upper left-hand and lower right-hand margin on the verso; marginal title: tithi and ciṃtā situated on the both top margin on the verso

Place of Deposit NAK

Accession No. 5/3007

Manuscript Features

śrīmad gaṇeśagīrgurubhyo namaḥ |

|| atha tithicintāmaṇī prāraṃbha patre 10 || || ṭīkā samet

ṣaṣṭhi60 ekaviṃśati21 dvāviṃśati22

guṇitaṃ vyapagtasaṃvatsareṇa saṃmiśraṃ || |

nava9 tarkā6 ghni sametaṃ4

śakanṛpakālaṃ vijānīyāt || iti śakasādhanam āha ||

Excerpts

«Beginning of the root text:»

|| śrīgaṇeśāya namaḥ ||

yaś cintāmaṇir aṃkalekhyabahalaḥ (6) svalpakriyo matkṛtas

tithyādyāvagamapradosya sukhino ye (7) lekhne bhīravaḥ ||

tatprītyai laghum alpa kṛtyam amalaṃ tithyādi(8)cintāmaṇiṃ

vighneśārkamukhān praṇamya kurute śrīmadgaṇeśaḥ kṛtī || 1 || (fol. 1v5–8)

«Beginning of the commentary:»

|| śrīgaṇeśāya namaḥ ||

śrīmadgaṇeśaśākhya gurupraṇītas

tithyādi(2)cintāmaṇīr asti yo lpaḥ ||

tasyāpy athodāharaṇaṃ karomi

śrīviśva(3)nātho gaṇapaṃ praṇamya || 1 ||  (fol. 1v1–3)

«End of the root text:»

pūrvopakaraṇebhyo 'tra kadā(6)cit kiṃcidanyathā

†tathāṣyebhyo† 'pi tithyāditulyam evā gamiṣya(7)ti || 19 || samātpa (!) || (fol. 8v5–7)

«End of the commentary:»

pūrvopakaraṇebhya iti || pūrvopakara(3)ṇebhyo nāma bṛahac cintāmaṇy uktopakarebhya ebhya upakaraṇe(8)bhyaś cātra kadācit kiṃcid anyathā syāt || tathāpy ebhyas tebhyaś ca tulyam eva (9) tithyādyāgāmiṣyatīiti || 19 || 

(fol. 8v2–3, 8–9)

Colophon

iti tithyādimahānakṣatrasaṃkrāntyantaḥ sādhanopāyaḥ samātpaḥ (!) || || ❁ || ❁ || || ❁  || || ❁ ||

Microfilm Details

Reel No. A 414/8

Date of Filming 28-07-1972

Exposures 11

Used Copy Kathmandu

Type of Film positive

Remarks 10th exposure is blank,

Catalogued by JU/MS

Date 09-12-2005

Bibliography